Sunday, December 11, 2016

Pavakka Poriyal - Method 1

Ingredients

  • Momordica charantia | பாகற்காய் | कारवल्ली | Bitter gourd | करेला
  • Asafoetida
  • Ghee
  • Water of washed rice
  • Kaitarya | kayphal | Myrica esculenta | Box myrtle | marudham or chaviyachi maram
  • Paste of black pepper
  • Nutmeg powder
  • Coriander powder
  • Fenugreek powder
  • Cumin powder

Preparation of Pakarkai Poriyal

  • Clean pakarkai and cut into 3-4 pieces
  • Cook it properly
  • Fry cooked bitter gourd with asafoetida in ghee and keep it separately
  • Add paste of black pepper to water left after washing rice
  • Keep this water in a vessel on fire
  • Add kaitarya powder and corriander powder 
  • Add fenugreek (vendhayam), cumin powder and boil it and filter the decoction
  • When this is properly cooked and thickened, remove from fire
  • During serving, add fried pakarkai in the above processed thick decoction and mix properly
  • It should be made fragrant with aromatic substances (nutmeg etc.)
Benefits and Properties

  • It is appetizer, digestive, palatable
  • It alleviates all sorts of ailments and helps subside vata - kapha disorders

Verse from Pākdarpaṇa of Nala by Dr. Madhulika P. 64-65
कानिचित्कार्वल्ल्यास्तु फलानि पुनराहरेत् । पूर्ववच्छोधयेत्तानि कल्किन्या तीव्रधारयाः ॥ ४२२ ॥
छित्वा त्रिधा चतुर्धा वा पूर्ववत्पाकवित् पचेत् । भर्जयेत्पूर्ववत्तानि रक्षेदन्यत्र बुद्धिमान् ॥ ४२३ ॥
तण्डुलस्योदकं किञ्चित् सिञ्चेद्भाण्डे ततः सुधीः ।
कल्कं च मरीचादीनां क्षिप्त्वा तत्र विलोडयेत् ॥ ४२४ ॥
जलं च तादृशं सूदो जालिन्या च विशोसधयेत् । भाण्डे निधाय् प्रपचेत् च्युल्यां तन्मेलनं बुधः ॥ ४२४ ॥

कैटर्यं तत्र निक्षिप्य धान्याकं तुं विनिक्षिपेत् । मेथीजीरकचूर्णं च क्षिप्त्वा क्वाथेऽवतारयेत् ॥ ४२३ ॥
घनसारादिभिः सम्यक् तं क्वाथमधिवासयेत् । भोजनवासरे प्राप्ते भर्जितं च सुरक्षितम् ॥ ४२७ ॥
कारवल्लिफलं तत्र निक्षिप्याथ समाहरेत् । दीपनं पाचनं रुच्यं सर्वामयहरं परम् ॥ ४२८ ॥

कारवल्लिफलमिदं श्लेष्मवातहरं परम् ॥  ४२९ ॥

No comments: