Friday, December 2, 2016

Preparation of Tarbooz Kootu

Source
Source

Ingredients

  • Watermelon
  • Black pepper powdered
  • Spices
  • Ghee
  • Asafoetida
  • Camphor
  • Pugapatta (cloth smeared with herbal paste)

Preparation of Tarbooz Kootu

  • The fresh and pleasant water melon should be taken
  • After washing, it should be cut and cooked with water.
  • Powdered black pepper should be added to it.
  • When it is properly cooked with spices, it should be fried with ghee and asafoetida
  • Lastly it should be made fragrant with substances like camphor, tied in pugapatta
This preparation is cardiotonic, alleviates kapha disorders.
It is appetizing, stringent and delectable.


Verse from Pākdarpaṇa of Nala by Dr. Madhulika P. 67

फलान्यादाय रम्याणि कलिङ्गस्य नवान्यथः । शोधनं छेदनं पाकं पूर्ववद्विपचेद्बुधः ॥ ४४२ ॥
योगं च मरिचादीनां कुर्यात्तेषां ततः पुनः। पाकं कृत्वा घृतेनैव भर्ज्येद्रामठेन च ॥ ४४३ ॥
वासयेद्घनसारेण  बद्ध्वा नेत्रेण दापयेत् । कलिङ्गस्य फलं छेद्यं सर्पिषा तच्च भर्जयेत् ॥ ४४४ ॥
वासयित्वा ततस्तच्च वेष्टयित्वा प्रदापयेत् । हृद्यं कफजदोषघ्नं दीपनं ग्राहिरोचनम् ॥ ४४५ ॥

Learning Sanskrit

फलान्यादाय रम्याणि कलिङ्गस्य नवान्यथः (फलान् आदाय रम्याणि कलिङ्गस्य नव अन्यथः)
         फलान् (द्वि. बहु.) Fruits
         आदाय mfn. At the end of compound, taking seizing
           ind.p. having taken, with along with
           adj. seizing, taking, proving st.
           indecl. With, along with
         रम्याणि adj. beautiful, good looking
         कलिङ्गस्य 6v of water melon
 ...to be continuded

No comments: